Declension table of ?sāṭayamānā

Deva

FeminineSingularDualPlural
Nominativesāṭayamānā sāṭayamāne sāṭayamānāḥ
Vocativesāṭayamāne sāṭayamāne sāṭayamānāḥ
Accusativesāṭayamānām sāṭayamāne sāṭayamānāḥ
Instrumentalsāṭayamānayā sāṭayamānābhyām sāṭayamānābhiḥ
Dativesāṭayamānāyai sāṭayamānābhyām sāṭayamānābhyaḥ
Ablativesāṭayamānāyāḥ sāṭayamānābhyām sāṭayamānābhyaḥ
Genitivesāṭayamānāyāḥ sāṭayamānayoḥ sāṭayamānānām
Locativesāṭayamānāyām sāṭayamānayoḥ sāṭayamānāsu

Adverb -sāṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria