Declension table of ?sāṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāṭayiṣyan sāṭayiṣyantau sāṭayiṣyantaḥ
Vocativesāṭayiṣyan sāṭayiṣyantau sāṭayiṣyantaḥ
Accusativesāṭayiṣyantam sāṭayiṣyantau sāṭayiṣyataḥ
Instrumentalsāṭayiṣyatā sāṭayiṣyadbhyām sāṭayiṣyadbhiḥ
Dativesāṭayiṣyate sāṭayiṣyadbhyām sāṭayiṣyadbhyaḥ
Ablativesāṭayiṣyataḥ sāṭayiṣyadbhyām sāṭayiṣyadbhyaḥ
Genitivesāṭayiṣyataḥ sāṭayiṣyatoḥ sāṭayiṣyatām
Locativesāṭayiṣyati sāṭayiṣyatoḥ sāṭayiṣyatsu

Compound sāṭayiṣyat -

Adverb -sāṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria