Declension table of ?sāṭita

Deva

MasculineSingularDualPlural
Nominativesāṭitaḥ sāṭitau sāṭitāḥ
Vocativesāṭita sāṭitau sāṭitāḥ
Accusativesāṭitam sāṭitau sāṭitān
Instrumentalsāṭitena sāṭitābhyām sāṭitaiḥ sāṭitebhiḥ
Dativesāṭitāya sāṭitābhyām sāṭitebhyaḥ
Ablativesāṭitāt sāṭitābhyām sāṭitebhyaḥ
Genitivesāṭitasya sāṭitayoḥ sāṭitānām
Locativesāṭite sāṭitayoḥ sāṭiteṣu

Compound sāṭita -

Adverb -sāṭitam -sāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria