Declension table of ?sāṭayantī

Deva

FeminineSingularDualPlural
Nominativesāṭayantī sāṭayantyau sāṭayantyaḥ
Vocativesāṭayanti sāṭayantyau sāṭayantyaḥ
Accusativesāṭayantīm sāṭayantyau sāṭayantīḥ
Instrumentalsāṭayantyā sāṭayantībhyām sāṭayantībhiḥ
Dativesāṭayantyai sāṭayantībhyām sāṭayantībhyaḥ
Ablativesāṭayantyāḥ sāṭayantībhyām sāṭayantībhyaḥ
Genitivesāṭayantyāḥ sāṭayantyoḥ sāṭayantīnām
Locativesāṭayantyām sāṭayantyoḥ sāṭayantīṣu

Compound sāṭayanti - sāṭayantī -

Adverb -sāṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria