Declension table of ?sāṭita

Deva

NeuterSingularDualPlural
Nominativesāṭitam sāṭite sāṭitāni
Vocativesāṭita sāṭite sāṭitāni
Accusativesāṭitam sāṭite sāṭitāni
Instrumentalsāṭitena sāṭitābhyām sāṭitaiḥ
Dativesāṭitāya sāṭitābhyām sāṭitebhyaḥ
Ablativesāṭitāt sāṭitābhyām sāṭitebhyaḥ
Genitivesāṭitasya sāṭitayoḥ sāṭitānām
Locativesāṭite sāṭitayoḥ sāṭiteṣu

Compound sāṭita -

Adverb -sāṭitam -sāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria