Declension table of ?sāṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativesāṭayiṣyat sāṭayiṣyantī sāṭayiṣyatī sāṭayiṣyanti
Vocativesāṭayiṣyat sāṭayiṣyantī sāṭayiṣyatī sāṭayiṣyanti
Accusativesāṭayiṣyat sāṭayiṣyantī sāṭayiṣyatī sāṭayiṣyanti
Instrumentalsāṭayiṣyatā sāṭayiṣyadbhyām sāṭayiṣyadbhiḥ
Dativesāṭayiṣyate sāṭayiṣyadbhyām sāṭayiṣyadbhyaḥ
Ablativesāṭayiṣyataḥ sāṭayiṣyadbhyām sāṭayiṣyadbhyaḥ
Genitivesāṭayiṣyataḥ sāṭayiṣyatoḥ sāṭayiṣyatām
Locativesāṭayiṣyati sāṭayiṣyatoḥ sāṭayiṣyatsu

Adverb -sāṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria