Declension table of ?sāṭayat

Deva

MasculineSingularDualPlural
Nominativesāṭayan sāṭayantau sāṭayantaḥ
Vocativesāṭayan sāṭayantau sāṭayantaḥ
Accusativesāṭayantam sāṭayantau sāṭayataḥ
Instrumentalsāṭayatā sāṭayadbhyām sāṭayadbhiḥ
Dativesāṭayate sāṭayadbhyām sāṭayadbhyaḥ
Ablativesāṭayataḥ sāṭayadbhyām sāṭayadbhyaḥ
Genitivesāṭayataḥ sāṭayatoḥ sāṭayatām
Locativesāṭayati sāṭayatoḥ sāṭayatsu

Compound sāṭayat -

Adverb -sāṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria