Declension table of ?sāṭanīya

Deva

NeuterSingularDualPlural
Nominativesāṭanīyam sāṭanīye sāṭanīyāni
Vocativesāṭanīya sāṭanīye sāṭanīyāni
Accusativesāṭanīyam sāṭanīye sāṭanīyāni
Instrumentalsāṭanīyena sāṭanīyābhyām sāṭanīyaiḥ
Dativesāṭanīyāya sāṭanīyābhyām sāṭanīyebhyaḥ
Ablativesāṭanīyāt sāṭanīyābhyām sāṭanīyebhyaḥ
Genitivesāṭanīyasya sāṭanīyayoḥ sāṭanīyānām
Locativesāṭanīye sāṭanīyayoḥ sāṭanīyeṣu

Compound sāṭanīya -

Adverb -sāṭanīyam -sāṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria