Declension table of ?sāṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesāṭayiṣyantī sāṭayiṣyantyau sāṭayiṣyantyaḥ
Vocativesāṭayiṣyanti sāṭayiṣyantyau sāṭayiṣyantyaḥ
Accusativesāṭayiṣyantīm sāṭayiṣyantyau sāṭayiṣyantīḥ
Instrumentalsāṭayiṣyantyā sāṭayiṣyantībhyām sāṭayiṣyantībhiḥ
Dativesāṭayiṣyantyai sāṭayiṣyantībhyām sāṭayiṣyantībhyaḥ
Ablativesāṭayiṣyantyāḥ sāṭayiṣyantībhyām sāṭayiṣyantībhyaḥ
Genitivesāṭayiṣyantyāḥ sāṭayiṣyantyoḥ sāṭayiṣyantīnām
Locativesāṭayiṣyantyām sāṭayiṣyantyoḥ sāṭayiṣyantīṣu

Compound sāṭayiṣyanti - sāṭayiṣyantī -

Adverb -sāṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria