Declension table of ?sāṭitavat

Deva

MasculineSingularDualPlural
Nominativesāṭitavān sāṭitavantau sāṭitavantaḥ
Vocativesāṭitavan sāṭitavantau sāṭitavantaḥ
Accusativesāṭitavantam sāṭitavantau sāṭitavataḥ
Instrumentalsāṭitavatā sāṭitavadbhyām sāṭitavadbhiḥ
Dativesāṭitavate sāṭitavadbhyām sāṭitavadbhyaḥ
Ablativesāṭitavataḥ sāṭitavadbhyām sāṭitavadbhyaḥ
Genitivesāṭitavataḥ sāṭitavatoḥ sāṭitavatām
Locativesāṭitavati sāṭitavatoḥ sāṭitavatsu

Compound sāṭitavat -

Adverb -sāṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria