Declension table of ?sāṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāṭayiṣyamāṇā sāṭayiṣyamāṇe sāṭayiṣyamāṇāḥ
Vocativesāṭayiṣyamāṇe sāṭayiṣyamāṇe sāṭayiṣyamāṇāḥ
Accusativesāṭayiṣyamāṇām sāṭayiṣyamāṇe sāṭayiṣyamāṇāḥ
Instrumentalsāṭayiṣyamāṇayā sāṭayiṣyamāṇābhyām sāṭayiṣyamāṇābhiḥ
Dativesāṭayiṣyamāṇāyai sāṭayiṣyamāṇābhyām sāṭayiṣyamāṇābhyaḥ
Ablativesāṭayiṣyamāṇāyāḥ sāṭayiṣyamāṇābhyām sāṭayiṣyamāṇābhyaḥ
Genitivesāṭayiṣyamāṇāyāḥ sāṭayiṣyamāṇayoḥ sāṭayiṣyamāṇānām
Locativesāṭayiṣyamāṇāyām sāṭayiṣyamāṇayoḥ sāṭayiṣyamāṇāsu

Adverb -sāṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria