Conjugation tables of ruc_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstroce rocāvahe rocāmahe
Secondrocase rocethe rocadhve
Thirdrocate rocete rocante


Imperfect

MiddleSingularDualPlural
Firstaroce arocāvahi arocāmahi
Secondarocathāḥ arocethām arocadhvam
Thirdarocata arocetām arocanta


Optative

MiddleSingularDualPlural
Firstroceya rocevahi rocemahi
Secondrocethāḥ roceyāthām rocedhvam
Thirdroceta roceyātām roceran


Imperative

MiddleSingularDualPlural
Firstrocai rocāvahai rocāmahai
Secondrocasva rocethām rocadhvam
Thirdrocatām rocetām rocantām


Future

MiddleSingularDualPlural
Firstrociṣye rociṣyāvahe rociṣyāmahe
Secondrociṣyase rociṣyethe rociṣyadhve
Thirdrociṣyate rociṣyete rociṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrocitāsmi rocitāsvaḥ rocitāsmaḥ
Secondrocitāsi rocitāsthaḥ rocitāstha
Thirdrocitā rocitārau rocitāraḥ


Perfect

MiddleSingularDualPlural
Firstruruce rurucivahe rurucimahe
Secondruruciṣe rurucāthe rurucidhve
Thirdruruce rurucāte rurucire


Aorist

ActiveSingularDualPlural
Firstarociṣam arucam arociṣva arucāva arociṣma arucāma
Secondarocīḥ arucaḥ arociṣṭam arucatam arociṣṭa arucata
Thirdarocīt arucat arociṣṭām arucatām arociṣuḥ arucan


MiddleSingularDualPlural
Firstarociṣi aruce arociṣvahi arucāvahi arociṣmahi arucāmahi
Secondarociṣṭhāḥ arucathāḥ arociṣāthām arucethām arocidhvam arucadhvam
Thirdarociṣṭa arucata arociṣātām arucetām arociṣata arucanta


Injunctive

ActiveSingularDualPlural
Firstrociṣam rociṣva rociṣma
Secondrocīḥ rociṣṭam rociṣṭa
Thirdrocīt rociṣṭām rociṣuḥ


MiddleSingularDualPlural
Firstrociṣi rociṣvahi rociṣmahi
Secondrociṣṭhāḥ rociṣāthām rocidhvam
Thirdrociṣṭa rociṣātām rociṣata


Benedictive

ActiveSingularDualPlural
Firstrucyāsam rucyāsva rucyāsma
Secondrucyāḥ rucyāstam rucyāsta
Thirdrucyāt rucyāstām rucyāsuḥ

Participles

Past Passive Participle
rucita m. n. rucitā f.

Past Active Participle
rucitavat m. n. rucitavatī f.

Present Middle Participle
rocamāna m. n. rocamānā f.

Future Middle Participle
rociṣyamāṇa m. n. rociṣyamāṇā f.

Perfect Middle Participle
rurucāna m. n. rurucānā f.

Indeclinable forms

Infinitive
rocitum

Absolutive
rocitvā

Absolutive
rucitvā

Absolutive
-rucya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrocayāmi rocayāvaḥ rocayāmaḥ
Secondrocayasi rocayathaḥ rocayatha
Thirdrocayati rocayataḥ rocayanti


MiddleSingularDualPlural
Firstrocaye rocayāvahe rocayāmahe
Secondrocayase rocayethe rocayadhve
Thirdrocayate rocayete rocayante


PassiveSingularDualPlural
Firstrocye rocyāvahe rocyāmahe
Secondrocyase rocyethe rocyadhve
Thirdrocyate rocyete rocyante


Imperfect

ActiveSingularDualPlural
Firstarocayam arocayāva arocayāma
Secondarocayaḥ arocayatam arocayata
Thirdarocayat arocayatām arocayan


MiddleSingularDualPlural
Firstarocaye arocayāvahi arocayāmahi
Secondarocayathāḥ arocayethām arocayadhvam
Thirdarocayata arocayetām arocayanta


PassiveSingularDualPlural
Firstarocye arocyāvahi arocyāmahi
Secondarocyathāḥ arocyethām arocyadhvam
Thirdarocyata arocyetām arocyanta


Optative

ActiveSingularDualPlural
Firstrocayeyam rocayeva rocayema
Secondrocayeḥ rocayetam rocayeta
Thirdrocayet rocayetām rocayeyuḥ


MiddleSingularDualPlural
Firstrocayeya rocayevahi rocayemahi
Secondrocayethāḥ rocayeyāthām rocayedhvam
Thirdrocayeta rocayeyātām rocayeran


PassiveSingularDualPlural
Firstrocyeya rocyevahi rocyemahi
Secondrocyethāḥ rocyeyāthām rocyedhvam
Thirdrocyeta rocyeyātām rocyeran


Imperative

ActiveSingularDualPlural
Firstrocayāni rocayāva rocayāma
Secondrocaya rocayatam rocayata
Thirdrocayatu rocayatām rocayantu


MiddleSingularDualPlural
Firstrocayai rocayāvahai rocayāmahai
Secondrocayasva rocayethām rocayadhvam
Thirdrocayatām rocayetām rocayantām


PassiveSingularDualPlural
Firstrocyai rocyāvahai rocyāmahai
Secondrocyasva rocyethām rocyadhvam
Thirdrocyatām rocyetām rocyantām


Future

ActiveSingularDualPlural
Firstrocayiṣyāmi rocayiṣyāvaḥ rocayiṣyāmaḥ
Secondrocayiṣyasi rocayiṣyathaḥ rocayiṣyatha
Thirdrocayiṣyati rocayiṣyataḥ rocayiṣyanti


MiddleSingularDualPlural
Firstrocayiṣye rocayiṣyāvahe rocayiṣyāmahe
Secondrocayiṣyase rocayiṣyethe rocayiṣyadhve
Thirdrocayiṣyate rocayiṣyete rocayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrocayitāsmi rocayitāsvaḥ rocayitāsmaḥ
Secondrocayitāsi rocayitāsthaḥ rocayitāstha
Thirdrocayitā rocayitārau rocayitāraḥ

Participles

Past Passive Participle
rocita m. n. rocitā f.

Past Active Participle
rocitavat m. n. rocitavatī f.

Present Active Participle
rocayat m. n. rocayantī f.

Present Middle Participle
rocayamāna m. n. rocayamānā f.

Present Passive Participle
rocyamāna m. n. rocyamānā f.

Future Active Participle
rocayiṣyat m. n. rocayiṣyantī f.

Future Middle Participle
rocayiṣyamāṇa m. n. rocayiṣyamāṇā f.

Future Passive Participle
rocya m. n. rocyā f.

Future Passive Participle
rocanīya m. n. rocanīyā f.

Indeclinable forms

Infinitive
rocayitum

Absolutive
rocayitvā

Absolutive
-rocya

Periphrastic Perfect
rocayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria