Declension table of ?rocitavatī

Deva

FeminineSingularDualPlural
Nominativerocitavatī rocitavatyau rocitavatyaḥ
Vocativerocitavati rocitavatyau rocitavatyaḥ
Accusativerocitavatīm rocitavatyau rocitavatīḥ
Instrumentalrocitavatyā rocitavatībhyām rocitavatībhiḥ
Dativerocitavatyai rocitavatībhyām rocitavatībhyaḥ
Ablativerocitavatyāḥ rocitavatībhyām rocitavatībhyaḥ
Genitiverocitavatyāḥ rocitavatyoḥ rocitavatīnām
Locativerocitavatyām rocitavatyoḥ rocitavatīṣu

Compound rocitavati - rocitavatī -

Adverb -rocitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria