Declension table of ?rucitavatī

Deva

FeminineSingularDualPlural
Nominativerucitavatī rucitavatyau rucitavatyaḥ
Vocativerucitavati rucitavatyau rucitavatyaḥ
Accusativerucitavatīm rucitavatyau rucitavatīḥ
Instrumentalrucitavatyā rucitavatībhyām rucitavatībhiḥ
Dativerucitavatyai rucitavatībhyām rucitavatībhyaḥ
Ablativerucitavatyāḥ rucitavatībhyām rucitavatībhyaḥ
Genitiverucitavatyāḥ rucitavatyoḥ rucitavatīnām
Locativerucitavatyām rucitavatyoḥ rucitavatīṣu

Compound rucitavati - rucitavatī -

Adverb -rucitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria