Declension table of ?rocitavat

Deva

NeuterSingularDualPlural
Nominativerocitavat rocitavantī rocitavatī rocitavanti
Vocativerocitavat rocitavantī rocitavatī rocitavanti
Accusativerocitavat rocitavantī rocitavatī rocitavanti
Instrumentalrocitavatā rocitavadbhyām rocitavadbhiḥ
Dativerocitavate rocitavadbhyām rocitavadbhyaḥ
Ablativerocitavataḥ rocitavadbhyām rocitavadbhyaḥ
Genitiverocitavataḥ rocitavatoḥ rocitavatām
Locativerocitavati rocitavatoḥ rocitavatsu

Adverb -rocitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria