Declension table of ?rocayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerocayiṣyamāṇaḥ rocayiṣyamāṇau rocayiṣyamāṇāḥ
Vocativerocayiṣyamāṇa rocayiṣyamāṇau rocayiṣyamāṇāḥ
Accusativerocayiṣyamāṇam rocayiṣyamāṇau rocayiṣyamāṇān
Instrumentalrocayiṣyamāṇena rocayiṣyamāṇābhyām rocayiṣyamāṇaiḥ rocayiṣyamāṇebhiḥ
Dativerocayiṣyamāṇāya rocayiṣyamāṇābhyām rocayiṣyamāṇebhyaḥ
Ablativerocayiṣyamāṇāt rocayiṣyamāṇābhyām rocayiṣyamāṇebhyaḥ
Genitiverocayiṣyamāṇasya rocayiṣyamāṇayoḥ rocayiṣyamāṇānām
Locativerocayiṣyamāṇe rocayiṣyamāṇayoḥ rocayiṣyamāṇeṣu

Compound rocayiṣyamāṇa -

Adverb -rocayiṣyamāṇam -rocayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria