Declension table of ?rucitavat

Deva

NeuterSingularDualPlural
Nominativerucitavat rucitavantī rucitavatī rucitavanti
Vocativerucitavat rucitavantī rucitavatī rucitavanti
Accusativerucitavat rucitavantī rucitavatī rucitavanti
Instrumentalrucitavatā rucitavadbhyām rucitavadbhiḥ
Dativerucitavate rucitavadbhyām rucitavadbhyaḥ
Ablativerucitavataḥ rucitavadbhyām rucitavadbhyaḥ
Genitiverucitavataḥ rucitavatoḥ rucitavatām
Locativerucitavati rucitavatoḥ rucitavatsu

Adverb -rucitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria