Declension table of ?rocayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerocayiṣyamāṇam rocayiṣyamāṇe rocayiṣyamāṇāni
Vocativerocayiṣyamāṇa rocayiṣyamāṇe rocayiṣyamāṇāni
Accusativerocayiṣyamāṇam rocayiṣyamāṇe rocayiṣyamāṇāni
Instrumentalrocayiṣyamāṇena rocayiṣyamāṇābhyām rocayiṣyamāṇaiḥ
Dativerocayiṣyamāṇāya rocayiṣyamāṇābhyām rocayiṣyamāṇebhyaḥ
Ablativerocayiṣyamāṇāt rocayiṣyamāṇābhyām rocayiṣyamāṇebhyaḥ
Genitiverocayiṣyamāṇasya rocayiṣyamāṇayoḥ rocayiṣyamāṇānām
Locativerocayiṣyamāṇe rocayiṣyamāṇayoḥ rocayiṣyamāṇeṣu

Compound rocayiṣyamāṇa -

Adverb -rocayiṣyamāṇam -rocayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria