Declension table of ?rocitavat

Deva

MasculineSingularDualPlural
Nominativerocitavān rocitavantau rocitavantaḥ
Vocativerocitavan rocitavantau rocitavantaḥ
Accusativerocitavantam rocitavantau rocitavataḥ
Instrumentalrocitavatā rocitavadbhyām rocitavadbhiḥ
Dativerocitavate rocitavadbhyām rocitavadbhyaḥ
Ablativerocitavataḥ rocitavadbhyām rocitavadbhyaḥ
Genitiverocitavataḥ rocitavatoḥ rocitavatām
Locativerocitavati rocitavatoḥ rocitavatsu

Compound rocitavat -

Adverb -rocitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria