Declension table of rucita

Deva

NeuterSingularDualPlural
Nominativerucitam rucite rucitāni
Vocativerucita rucite rucitāni
Accusativerucitam rucite rucitāni
Instrumentalrucitena rucitābhyām rucitaiḥ
Dativerucitāya rucitābhyām rucitebhyaḥ
Ablativerucitāt rucitābhyām rucitebhyaḥ
Genitiverucitasya rucitayoḥ rucitānām
Locativerucite rucitayoḥ ruciteṣu

Compound rucita -

Adverb -rucitam -rucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria