Declension table of ?rucitavat

Deva

MasculineSingularDualPlural
Nominativerucitavān rucitavantau rucitavantaḥ
Vocativerucitavan rucitavantau rucitavantaḥ
Accusativerucitavantam rucitavantau rucitavataḥ
Instrumentalrucitavatā rucitavadbhyām rucitavadbhiḥ
Dativerucitavate rucitavadbhyām rucitavadbhyaḥ
Ablativerucitavataḥ rucitavadbhyām rucitavadbhyaḥ
Genitiverucitavataḥ rucitavatoḥ rucitavatām
Locativerucitavati rucitavatoḥ rucitavatsu

Compound rucitavat -

Adverb -rucitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria