Declension table of ?rocyamāna

Deva

NeuterSingularDualPlural
Nominativerocyamānam rocyamāne rocyamānāni
Vocativerocyamāna rocyamāne rocyamānāni
Accusativerocyamānam rocyamāne rocyamānāni
Instrumentalrocyamānena rocyamānābhyām rocyamānaiḥ
Dativerocyamānāya rocyamānābhyām rocyamānebhyaḥ
Ablativerocyamānāt rocyamānābhyām rocyamānebhyaḥ
Genitiverocyamānasya rocyamānayoḥ rocyamānānām
Locativerocyamāne rocyamānayoḥ rocyamāneṣu

Compound rocyamāna -

Adverb -rocyamānam -rocyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria