Declension table of ?rocayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerocayiṣyamāṇā rocayiṣyamāṇe rocayiṣyamāṇāḥ
Vocativerocayiṣyamāṇe rocayiṣyamāṇe rocayiṣyamāṇāḥ
Accusativerocayiṣyamāṇām rocayiṣyamāṇe rocayiṣyamāṇāḥ
Instrumentalrocayiṣyamāṇayā rocayiṣyamāṇābhyām rocayiṣyamāṇābhiḥ
Dativerocayiṣyamāṇāyai rocayiṣyamāṇābhyām rocayiṣyamāṇābhyaḥ
Ablativerocayiṣyamāṇāyāḥ rocayiṣyamāṇābhyām rocayiṣyamāṇābhyaḥ
Genitiverocayiṣyamāṇāyāḥ rocayiṣyamāṇayoḥ rocayiṣyamāṇānām
Locativerocayiṣyamāṇāyām rocayiṣyamāṇayoḥ rocayiṣyamāṇāsu

Adverb -rocayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria