तिङन्तावली रुच्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमरोचते रोचेते रोचन्ते
मध्यमरोचसे रोचेथे रोचध्वे
उत्तमरोचे रोचावहे रोचामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअरोचत अरोचेताम् अरोचन्त
मध्यमअरोचथाः अरोचेथाम् अरोचध्वम्
उत्तमअरोचे अरोचावहि अरोचामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमरोचेत रोचेयाताम् रोचेरन्
मध्यमरोचेथाः रोचेयाथाम् रोचेध्वम्
उत्तमरोचेय रोचेवहि रोचेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमरोचताम् रोचेताम् रोचन्ताम्
मध्यमरोचस्व रोचेथाम् रोचध्वम्
उत्तमरोचै रोचावहै रोचामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमरोचिष्यते रोचिष्येते रोचिष्यन्ते
मध्यमरोचिष्यसे रोचिष्येथे रोचिष्यध्वे
उत्तमरोचिष्ये रोचिष्यावहे रोचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोचिता रोचितारौ रोचितारः
मध्यमरोचितासि रोचितास्थः रोचितास्थ
उत्तमरोचितास्मि रोचितास्वः रोचितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमरुरुचे रुरुचाते रुरुचिरे
मध्यमरुरुचिषे रुरुचाथे रुरुचिध्वे
उत्तमरुरुचे रुरुचिवहे रुरुचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअरोचीत् अरुचत् अरोचिष्टाम् अरुचताम् अरोचिषुः अरुचन्
मध्यमअरोचीः अरुचः अरोचिष्टम् अरुचतम् अरोचिष्ट अरुचत
उत्तमअरोचिषम् अरुचम् अरोचिष्व अरुचाव अरोचिष्म अरुचाम


आत्मनेपदेएकद्विबहु
प्रथमअरोचिष्ट अरुचत अरोचिषाताम् अरुचेताम् अरोचिषत अरुचन्त
मध्यमअरोचिष्ठाः अरुचथाः अरोचिषाथाम् अरुचेथाम् अरोचिध्वम् अरुचध्वम्
उत्तमअरोचिषि अरुचे अरोचिष्वहि अरुचावहि अरोचिष्महि अरुचामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमरोचीत् रोचिष्टाम् रोचिषुः
मध्यमरोचीः रोचिष्टम् रोचिष्ट
उत्तमरोचिषम् रोचिष्व रोचिष्म


आत्मनेपदेएकद्विबहु
प्रथमरोचिष्ट रोचिषाताम् रोचिषत
मध्यमरोचिष्ठाः रोचिषाथाम् रोचिध्वम्
उत्तमरोचिषि रोचिष्वहि रोचिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुच्यात् रुच्यास्ताम् रुच्यासुः
मध्यमरुच्याः रुच्यास्तम् रुच्यास्त
उत्तमरुच्यासम् रुच्यास्व रुच्यास्म

कृदन्त

क्त
रुचित m. n. रुचिता f.

क्तवतु
रुचितवत् m. n. रुचितवती f.

शानच्
रोचमान m. n. रोचमाना f.

लुडादेश आत्म
रोचिष्यमाण m. n. रोचिष्यमाणा f.

लिडादेश आत्म
रुरुचान m. n. रुरुचाना f.

अव्यय

तुमुन्
रोचितुम्

क्त्वा
रोचित्वा

क्त्वा
रुचित्वा

ल्यप्
॰रुच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरोचयति रोचयतः रोचयन्ति
मध्यमरोचयसि रोचयथः रोचयथ
उत्तमरोचयामि रोचयावः रोचयामः


आत्मनेपदेएकद्विबहु
प्रथमरोचयते रोचयेते रोचयन्ते
मध्यमरोचयसे रोचयेथे रोचयध्वे
उत्तमरोचये रोचयावहे रोचयामहे


कर्मणिएकद्विबहु
प्रथमरोच्यते रोच्येते रोच्यन्ते
मध्यमरोच्यसे रोच्येथे रोच्यध्वे
उत्तमरोच्ये रोच्यावहे रोच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोचयत् अरोचयताम् अरोचयन्
मध्यमअरोचयः अरोचयतम् अरोचयत
उत्तमअरोचयम् अरोचयाव अरोचयाम


आत्मनेपदेएकद्विबहु
प्रथमअरोचयत अरोचयेताम् अरोचयन्त
मध्यमअरोचयथाः अरोचयेथाम् अरोचयध्वम्
उत्तमअरोचये अरोचयावहि अरोचयामहि


कर्मणिएकद्विबहु
प्रथमअरोच्यत अरोच्येताम् अरोच्यन्त
मध्यमअरोच्यथाः अरोच्येथाम् अरोच्यध्वम्
उत्तमअरोच्ये अरोच्यावहि अरोच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोचयेत् रोचयेताम् रोचयेयुः
मध्यमरोचयेः रोचयेतम् रोचयेत
उत्तमरोचयेयम् रोचयेव रोचयेम


आत्मनेपदेएकद्विबहु
प्रथमरोचयेत रोचयेयाताम् रोचयेरन्
मध्यमरोचयेथाः रोचयेयाथाम् रोचयेध्वम्
उत्तमरोचयेय रोचयेवहि रोचयेमहि


कर्मणिएकद्विबहु
प्रथमरोच्येत रोच्येयाताम् रोच्येरन्
मध्यमरोच्येथाः रोच्येयाथाम् रोच्येध्वम्
उत्तमरोच्येय रोच्येवहि रोच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोचयतु रोचयताम् रोचयन्तु
मध्यमरोचय रोचयतम् रोचयत
उत्तमरोचयानि रोचयाव रोचयाम


आत्मनेपदेएकद्विबहु
प्रथमरोचयताम् रोचयेताम् रोचयन्ताम्
मध्यमरोचयस्व रोचयेथाम् रोचयध्वम्
उत्तमरोचयै रोचयावहै रोचयामहै


कर्मणिएकद्विबहु
प्रथमरोच्यताम् रोच्येताम् रोच्यन्ताम्
मध्यमरोच्यस्व रोच्येथाम् रोच्यध्वम्
उत्तमरोच्यै रोच्यावहै रोच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोचयिष्यति रोचयिष्यतः रोचयिष्यन्ति
मध्यमरोचयिष्यसि रोचयिष्यथः रोचयिष्यथ
उत्तमरोचयिष्यामि रोचयिष्यावः रोचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोचयिष्यते रोचयिष्येते रोचयिष्यन्ते
मध्यमरोचयिष्यसे रोचयिष्येथे रोचयिष्यध्वे
उत्तमरोचयिष्ये रोचयिष्यावहे रोचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोचयिता रोचयितारौ रोचयितारः
मध्यमरोचयितासि रोचयितास्थः रोचयितास्थ
उत्तमरोचयितास्मि रोचयितास्वः रोचयितास्मः

कृदन्त

क्त
रोचित m. n. रोचिता f.

क्तवतु
रोचितवत् m. n. रोचितवती f.

शतृ
रोचयत् m. n. रोचयन्ती f.

शानच्
रोचयमान m. n. रोचयमाना f.

शानच् कर्मणि
रोच्यमान m. n. रोच्यमाना f.

लुडादेश पर
रोचयिष्यत् m. n. रोचयिष्यन्ती f.

लुडादेश आत्म
रोचयिष्यमाण m. n. रोचयिष्यमाणा f.

यत्
रोच्य m. n. रोच्या f.

अनीयर्
रोचनीय m. n. रोचनीया f.

अव्यय

तुमुन्
रोचयितुम्

क्त्वा
रोचयित्वा

ल्यप्
॰रोच्य

लिट्
रोचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria