तिङन्तावली
रुच्१
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचते
रोचेते
रोचन्ते
मध्यम
रोचसे
रोचेथे
रोचध्वे
उत्तम
रोचे
रोचावहे
रोचामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरोचत
अरोचेताम्
अरोचन्त
मध्यम
अरोचथाः
अरोचेथाम्
अरोचध्वम्
उत्तम
अरोचे
अरोचावहि
अरोचामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचेत
रोचेयाताम्
रोचेरन्
मध्यम
रोचेथाः
रोचेयाथाम्
रोचेध्वम्
उत्तम
रोचेय
रोचेवहि
रोचेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचताम्
रोचेताम्
रोचन्ताम्
मध्यम
रोचस्व
रोचेथाम्
रोचध्वम्
उत्तम
रोचै
रोचावहै
रोचामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचिष्यते
रोचिष्येते
रोचिष्यन्ते
मध्यम
रोचिष्यसे
रोचिष्येथे
रोचिष्यध्वे
उत्तम
रोचिष्ये
रोचिष्यावहे
रोचिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचिता
रोचितारौ
रोचितारः
मध्यम
रोचितासि
रोचितास्थः
रोचितास्थ
उत्तम
रोचितास्मि
रोचितास्वः
रोचितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रुरुचे
रुरुचाते
रुरुचिरे
मध्यम
रुरुचिषे
रुरुचाथे
रुरुचिध्वे
उत्तम
रुरुचे
रुरुचिवहे
रुरुचिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरोचीत्
अरुचत्
अरोचिष्टाम्
अरुचताम्
अरोचिषुः
अरुचन्
मध्यम
अरोचीः
अरुचः
अरोचिष्टम्
अरुचतम्
अरोचिष्ट
अरुचत
उत्तम
अरोचिषम्
अरुचम्
अरोचिष्व
अरुचाव
अरोचिष्म
अरुचाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरोचिष्ट
अरुचत
अरोचिषाताम्
अरुचेताम्
अरोचिषत
अरुचन्त
मध्यम
अरोचिष्ठाः
अरुचथाः
अरोचिषाथाम्
अरुचेथाम्
अरोचिध्वम्
अरुचध्वम्
उत्तम
अरोचिषि
अरुचे
अरोचिष्वहि
अरुचावहि
अरोचिष्महि
अरुचामहि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचीत्
रोचिष्टाम्
रोचिषुः
मध्यम
रोचीः
रोचिष्टम्
रोचिष्ट
उत्तम
रोचिषम्
रोचिष्व
रोचिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचिष्ट
रोचिषाताम्
रोचिषत
मध्यम
रोचिष्ठाः
रोचिषाथाम्
रोचिध्वम्
उत्तम
रोचिषि
रोचिष्वहि
रोचिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुच्यात्
रुच्यास्ताम्
रुच्यासुः
मध्यम
रुच्याः
रुच्यास्तम्
रुच्यास्त
उत्तम
रुच्यासम्
रुच्यास्व
रुच्यास्म
कृदन्त
क्त
रुचित
m.
n.
रुचिता
f.
क्तवतु
रुचितवत्
m.
n.
रुचितवती
f.
शानच्
रोचमान
m.
n.
रोचमाना
f.
लुडादेश आत्म
रोचिष्यमाण
m.
n.
रोचिष्यमाणा
f.
यत्
रोच्य
m.
n.
रोच्या
f.
अनीयर्
रोचनीय
m.
n.
रोचनीया
f.
यत्
रुच्य
m.
n.
रुच्या
f.
लिडादेश आत्म
रुरुचान
m.
n.
रुरुचाना
f.
अव्यय
तुमुन्
रोचितुम्
क्त्वा
रोचित्वा
क्त्वा
रुचित्वा
ल्यप्
॰रुच्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचयति
रोचयतः
रोचयन्ति
मध्यम
रोचयसि
रोचयथः
रोचयथ
उत्तम
रोचयामि
रोचयावः
रोचयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचयते
रोचयेते
रोचयन्ते
मध्यम
रोचयसे
रोचयेथे
रोचयध्वे
उत्तम
रोचये
रोचयावहे
रोचयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रोच्यते
रोच्येते
रोच्यन्ते
मध्यम
रोच्यसे
रोच्येथे
रोच्यध्वे
उत्तम
रोच्ये
रोच्यावहे
रोच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरोचयत्
अरोचयताम्
अरोचयन्
मध्यम
अरोचयः
अरोचयतम्
अरोचयत
उत्तम
अरोचयम्
अरोचयाव
अरोचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरोचयत
अरोचयेताम्
अरोचयन्त
मध्यम
अरोचयथाः
अरोचयेथाम्
अरोचयध्वम्
उत्तम
अरोचये
अरोचयावहि
अरोचयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरोच्यत
अरोच्येताम्
अरोच्यन्त
मध्यम
अरोच्यथाः
अरोच्येथाम्
अरोच्यध्वम्
उत्तम
अरोच्ये
अरोच्यावहि
अरोच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचयेत्
रोचयेताम्
रोचयेयुः
मध्यम
रोचयेः
रोचयेतम्
रोचयेत
उत्तम
रोचयेयम्
रोचयेव
रोचयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचयेत
रोचयेयाताम्
रोचयेरन्
मध्यम
रोचयेथाः
रोचयेयाथाम्
रोचयेध्वम्
उत्तम
रोचयेय
रोचयेवहि
रोचयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रोच्येत
रोच्येयाताम्
रोच्येरन्
मध्यम
रोच्येथाः
रोच्येयाथाम्
रोच्येध्वम्
उत्तम
रोच्येय
रोच्येवहि
रोच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचयतु
रोचयताम्
रोचयन्तु
मध्यम
रोचय
रोचयतम्
रोचयत
उत्तम
रोचयानि
रोचयाव
रोचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचयताम्
रोचयेताम्
रोचयन्ताम्
मध्यम
रोचयस्व
रोचयेथाम्
रोचयध्वम्
उत्तम
रोचयै
रोचयावहै
रोचयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रोच्यताम्
रोच्येताम्
रोच्यन्ताम्
मध्यम
रोच्यस्व
रोच्येथाम्
रोच्यध्वम्
उत्तम
रोच्यै
रोच्यावहै
रोच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचयिष्यति
रोचयिष्यतः
रोचयिष्यन्ति
मध्यम
रोचयिष्यसि
रोचयिष्यथः
रोचयिष्यथ
उत्तम
रोचयिष्यामि
रोचयिष्यावः
रोचयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोचयिष्यते
रोचयिष्येते
रोचयिष्यन्ते
मध्यम
रोचयिष्यसे
रोचयिष्येथे
रोचयिष्यध्वे
उत्तम
रोचयिष्ये
रोचयिष्यावहे
रोचयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोचयिता
रोचयितारौ
रोचयितारः
मध्यम
रोचयितासि
रोचयितास्थः
रोचयितास्थ
उत्तम
रोचयितास्मि
रोचयितास्वः
रोचयितास्मः
कृदन्त
क्त
रोचित
m.
n.
रोचिता
f.
क्तवतु
रोचितवत्
m.
n.
रोचितवती
f.
शतृ
रोचयत्
m.
n.
रोचयन्ती
f.
शानच्
रोचयमान
m.
n.
रोचयमाना
f.
शानच् कर्मणि
रोच्यमान
m.
n.
रोच्यमाना
f.
लुडादेश पर
रोचयिष्यत्
m.
n.
रोचयिष्यन्ती
f.
लुडादेश आत्म
रोचयिष्यमाण
m.
n.
रोचयिष्यमाणा
f.
यत्
रोच्य
m.
n.
रोच्या
f.
अनीयर्
रोचनीय
m.
n.
रोचनीया
f.
अव्यय
तुमुन्
रोचयितुम्
क्त्वा
रोचयित्वा
ल्यप्
॰रोच्य
लिट्
रोचयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025