Declension table of ?rocayiṣyat

Deva

NeuterSingularDualPlural
Nominativerocayiṣyat rocayiṣyantī rocayiṣyatī rocayiṣyanti
Vocativerocayiṣyat rocayiṣyantī rocayiṣyatī rocayiṣyanti
Accusativerocayiṣyat rocayiṣyantī rocayiṣyatī rocayiṣyanti
Instrumentalrocayiṣyatā rocayiṣyadbhyām rocayiṣyadbhiḥ
Dativerocayiṣyate rocayiṣyadbhyām rocayiṣyadbhyaḥ
Ablativerocayiṣyataḥ rocayiṣyadbhyām rocayiṣyadbhyaḥ
Genitiverocayiṣyataḥ rocayiṣyatoḥ rocayiṣyatām
Locativerocayiṣyati rocayiṣyatoḥ rocayiṣyatsu

Adverb -rocayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria