Conjugation tables of ?paṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṣāmi paṣāvaḥ paṣāmaḥ
Secondpaṣasi paṣathaḥ paṣatha
Thirdpaṣati paṣataḥ paṣanti


MiddleSingularDualPlural
Firstpaṣe paṣāvahe paṣāmahe
Secondpaṣase paṣethe paṣadhve
Thirdpaṣate paṣete paṣante


PassiveSingularDualPlural
Firstpaṣye paṣyāvahe paṣyāmahe
Secondpaṣyase paṣyethe paṣyadhve
Thirdpaṣyate paṣyete paṣyante


Imperfect

ActiveSingularDualPlural
Firstapaṣam apaṣāva apaṣāma
Secondapaṣaḥ apaṣatam apaṣata
Thirdapaṣat apaṣatām apaṣan


MiddleSingularDualPlural
Firstapaṣe apaṣāvahi apaṣāmahi
Secondapaṣathāḥ apaṣethām apaṣadhvam
Thirdapaṣata apaṣetām apaṣanta


PassiveSingularDualPlural
Firstapaṣye apaṣyāvahi apaṣyāmahi
Secondapaṣyathāḥ apaṣyethām apaṣyadhvam
Thirdapaṣyata apaṣyetām apaṣyanta


Optative

ActiveSingularDualPlural
Firstpaṣeyam paṣeva paṣema
Secondpaṣeḥ paṣetam paṣeta
Thirdpaṣet paṣetām paṣeyuḥ


MiddleSingularDualPlural
Firstpaṣeya paṣevahi paṣemahi
Secondpaṣethāḥ paṣeyāthām paṣedhvam
Thirdpaṣeta paṣeyātām paṣeran


PassiveSingularDualPlural
Firstpaṣyeya paṣyevahi paṣyemahi
Secondpaṣyethāḥ paṣyeyāthām paṣyedhvam
Thirdpaṣyeta paṣyeyātām paṣyeran


Imperative

ActiveSingularDualPlural
Firstpaṣāṇi paṣāva paṣāma
Secondpaṣa paṣatam paṣata
Thirdpaṣatu paṣatām paṣantu


MiddleSingularDualPlural
Firstpaṣai paṣāvahai paṣāmahai
Secondpaṣasva paṣethām paṣadhvam
Thirdpaṣatām paṣetām paṣantām


PassiveSingularDualPlural
Firstpaṣyai paṣyāvahai paṣyāmahai
Secondpaṣyasva paṣyethām paṣyadhvam
Thirdpaṣyatām paṣyetām paṣyantām


Future

ActiveSingularDualPlural
Firstpaṣiṣyāmi paṣiṣyāvaḥ paṣiṣyāmaḥ
Secondpaṣiṣyasi paṣiṣyathaḥ paṣiṣyatha
Thirdpaṣiṣyati paṣiṣyataḥ paṣiṣyanti


MiddleSingularDualPlural
Firstpaṣiṣye paṣiṣyāvahe paṣiṣyāmahe
Secondpaṣiṣyase paṣiṣyethe paṣiṣyadhve
Thirdpaṣiṣyate paṣiṣyete paṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṣitāsmi paṣitāsvaḥ paṣitāsmaḥ
Secondpaṣitāsi paṣitāsthaḥ paṣitāstha
Thirdpaṣitā paṣitārau paṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāṣa papaṣa peṣiva peṣima
Secondpeṣitha papaṣṭha peṣathuḥ peṣa
Thirdpapāṣa peṣatuḥ peṣuḥ


MiddleSingularDualPlural
Firstpeṣe peṣivahe peṣimahe
Secondpeṣiṣe peṣāthe peṣidhve
Thirdpeṣe peṣāte peṣire


Benedictive

ActiveSingularDualPlural
Firstpaṣyāsam paṣyāsva paṣyāsma
Secondpaṣyāḥ paṣyāstam paṣyāsta
Thirdpaṣyāt paṣyāstām paṣyāsuḥ

Participles

Past Passive Participle
paṣṭa m. n. paṣṭā f.

Past Active Participle
paṣṭavat m. n. paṣṭavatī f.

Present Active Participle
paṣat m. n. paṣantī f.

Present Middle Participle
paṣamāṇa m. n. paṣamāṇā f.

Present Passive Participle
paṣyamāṇa m. n. paṣyamāṇā f.

Future Active Participle
paṣiṣyat m. n. paṣiṣyantī f.

Future Middle Participle
paṣiṣyamāṇa m. n. paṣiṣyamāṇā f.

Future Passive Participle
paṣitavya m. n. paṣitavyā f.

Future Passive Participle
pāṣya m. n. pāṣyā f.

Future Passive Participle
paṣaṇīya m. n. paṣaṇīyā f.

Perfect Active Participle
peṣivas m. n. peṣuṣī f.

Perfect Middle Participle
peṣāṇa m. n. peṣāṇā f.

Indeclinable forms

Infinitive
paṣitum

Absolutive
paṣṭvā

Absolutive
-paṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria