Declension table of ?paṣṭa

Deva

NeuterSingularDualPlural
Nominativepaṣṭam paṣṭe paṣṭāni
Vocativepaṣṭa paṣṭe paṣṭāni
Accusativepaṣṭam paṣṭe paṣṭāni
Instrumentalpaṣṭena paṣṭābhyām paṣṭaiḥ
Dativepaṣṭāya paṣṭābhyām paṣṭebhyaḥ
Ablativepaṣṭāt paṣṭābhyām paṣṭebhyaḥ
Genitivepaṣṭasya paṣṭayoḥ paṣṭānām
Locativepaṣṭe paṣṭayoḥ paṣṭeṣu

Compound paṣṭa -

Adverb -paṣṭam -paṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria