Declension table of ?paṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepaṣaṇīyam paṣaṇīye paṣaṇīyāni
Vocativepaṣaṇīya paṣaṇīye paṣaṇīyāni
Accusativepaṣaṇīyam paṣaṇīye paṣaṇīyāni
Instrumentalpaṣaṇīyena paṣaṇīyābhyām paṣaṇīyaiḥ
Dativepaṣaṇīyāya paṣaṇīyābhyām paṣaṇīyebhyaḥ
Ablativepaṣaṇīyāt paṣaṇīyābhyām paṣaṇīyebhyaḥ
Genitivepaṣaṇīyasya paṣaṇīyayoḥ paṣaṇīyānām
Locativepaṣaṇīye paṣaṇīyayoḥ paṣaṇīyeṣu

Compound paṣaṇīya -

Adverb -paṣaṇīyam -paṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria