Declension table of ?paṣṭā

Deva

FeminineSingularDualPlural
Nominativepaṣṭā paṣṭe paṣṭāḥ
Vocativepaṣṭe paṣṭe paṣṭāḥ
Accusativepaṣṭām paṣṭe paṣṭāḥ
Instrumentalpaṣṭayā paṣṭābhyām paṣṭābhiḥ
Dativepaṣṭāyai paṣṭābhyām paṣṭābhyaḥ
Ablativepaṣṭāyāḥ paṣṭābhyām paṣṭābhyaḥ
Genitivepaṣṭāyāḥ paṣṭayoḥ paṣṭānām
Locativepaṣṭāyām paṣṭayoḥ paṣṭāsu

Adverb -paṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria