तिङन्तावली ?पष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपषति पषतः पषन्ति
मध्यमपषसि पषथः पषथ
उत्तमपषामि पषावः पषामः


आत्मनेपदेएकद्विबहु
प्रथमपषते पषेते पषन्ते
मध्यमपषसे पषेथे पषध्वे
उत्तमपषे पषावहे पषामहे


कर्मणिएकद्विबहु
प्रथमपष्यते पष्येते पष्यन्ते
मध्यमपष्यसे पष्येथे पष्यध्वे
उत्तमपष्ये पष्यावहे पष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपषत् अपषताम् अपषन्
मध्यमअपषः अपषतम् अपषत
उत्तमअपषम् अपषाव अपषाम


आत्मनेपदेएकद्विबहु
प्रथमअपषत अपषेताम् अपषन्त
मध्यमअपषथाः अपषेथाम् अपषध्वम्
उत्तमअपषे अपषावहि अपषामहि


कर्मणिएकद्विबहु
प्रथमअपष्यत अपष्येताम् अपष्यन्त
मध्यमअपष्यथाः अपष्येथाम् अपष्यध्वम्
उत्तमअपष्ये अपष्यावहि अपष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपषेत् पषेताम् पषेयुः
मध्यमपषेः पषेतम् पषेत
उत्तमपषेयम् पषेव पषेम


आत्मनेपदेएकद्विबहु
प्रथमपषेत पषेयाताम् पषेरन्
मध्यमपषेथाः पषेयाथाम् पषेध्वम्
उत्तमपषेय पषेवहि पषेमहि


कर्मणिएकद्विबहु
प्रथमपष्येत पष्येयाताम् पष्येरन्
मध्यमपष्येथाः पष्येयाथाम् पष्येध्वम्
उत्तमपष्येय पष्येवहि पष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपषतु पषताम् पषन्तु
मध्यमपष पषतम् पषत
उत्तमपषाणि पषाव पषाम


आत्मनेपदेएकद्विबहु
प्रथमपषताम् पषेताम् पषन्ताम्
मध्यमपषस्व पषेथाम् पषध्वम्
उत्तमपषै पषावहै पषामहै


कर्मणिएकद्विबहु
प्रथमपष्यताम् पष्येताम् पष्यन्ताम्
मध्यमपष्यस्व पष्येथाम् पष्यध्वम्
उत्तमपष्यै पष्यावहै पष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपषिष्यति पषिष्यतः पषिष्यन्ति
मध्यमपषिष्यसि पषिष्यथः पषिष्यथ
उत्तमपषिष्यामि पषिष्यावः पषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपषिष्यते पषिष्येते पषिष्यन्ते
मध्यमपषिष्यसे पषिष्येथे पषिष्यध्वे
उत्तमपषिष्ये पषिष्यावहे पषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपषिता पषितारौ पषितारः
मध्यमपषितासि पषितास्थः पषितास्थ
उत्तमपषितास्मि पषितास्वः पषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपाष पेषतुः पेषुः
मध्यमपेषिथ पपष्ठ पेषथुः पेष
उत्तमपपाष पपष पेषिव पेषिम


आत्मनेपदेएकद्विबहु
प्रथमपेषे पेषाते पेषिरे
मध्यमपेषिषे पेषाथे पेषिध्वे
उत्तमपेषे पेषिवहे पेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपष्यात् पष्यास्ताम् पष्यासुः
मध्यमपष्याः पष्यास्तम् पष्यास्त
उत्तमपष्यासम् पष्यास्व पष्यास्म

कृदन्त

क्त
पष्ट m. n. पष्टा f.

क्तवतु
पष्टवत् m. n. पष्टवती f.

शतृ
पषत् m. n. पषन्ती f.

शानच्
पषमाण m. n. पषमाणा f.

शानच् कर्मणि
पष्यमाण m. n. पष्यमाणा f.

लुडादेश पर
पषिष्यत् m. n. पषिष्यन्ती f.

लुडादेश आत्म
पषिष्यमाण m. n. पषिष्यमाणा f.

तव्य
पषितव्य m. n. पषितव्या f.

यत्
पाष्य m. n. पाष्या f.

अनीयर्
पषणीय m. n. पषणीया f.

लिडादेश पर
पेषिवस् m. n. पेषुषी f.

लिडादेश आत्म
पेषाण m. n. पेषाणा f.

अव्यय

तुमुन्
पषितुम्

क्त्वा
पष्ट्वा

ल्यप्
॰पष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria