Declension table of ?paṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepaṣaṇīyā paṣaṇīye paṣaṇīyāḥ
Vocativepaṣaṇīye paṣaṇīye paṣaṇīyāḥ
Accusativepaṣaṇīyām paṣaṇīye paṣaṇīyāḥ
Instrumentalpaṣaṇīyayā paṣaṇīyābhyām paṣaṇīyābhiḥ
Dativepaṣaṇīyāyai paṣaṇīyābhyām paṣaṇīyābhyaḥ
Ablativepaṣaṇīyāyāḥ paṣaṇīyābhyām paṣaṇīyābhyaḥ
Genitivepaṣaṇīyāyāḥ paṣaṇīyayoḥ paṣaṇīyānām
Locativepaṣaṇīyāyām paṣaṇīyayoḥ paṣaṇīyāsu

Adverb -paṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria