Declension table of ?paṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṣyamāṇaḥ paṣyamāṇau paṣyamāṇāḥ
Vocativepaṣyamāṇa paṣyamāṇau paṣyamāṇāḥ
Accusativepaṣyamāṇam paṣyamāṇau paṣyamāṇān
Instrumentalpaṣyamāṇena paṣyamāṇābhyām paṣyamāṇaiḥ paṣyamāṇebhiḥ
Dativepaṣyamāṇāya paṣyamāṇābhyām paṣyamāṇebhyaḥ
Ablativepaṣyamāṇāt paṣyamāṇābhyām paṣyamāṇebhyaḥ
Genitivepaṣyamāṇasya paṣyamāṇayoḥ paṣyamāṇānām
Locativepaṣyamāṇe paṣyamāṇayoḥ paṣyamāṇeṣu

Compound paṣyamāṇa -

Adverb -paṣyamāṇam -paṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria