Declension table of ?paṣiṣyat

Deva

NeuterSingularDualPlural
Nominativepaṣiṣyat paṣiṣyantī paṣiṣyatī paṣiṣyanti
Vocativepaṣiṣyat paṣiṣyantī paṣiṣyatī paṣiṣyanti
Accusativepaṣiṣyat paṣiṣyantī paṣiṣyatī paṣiṣyanti
Instrumentalpaṣiṣyatā paṣiṣyadbhyām paṣiṣyadbhiḥ
Dativepaṣiṣyate paṣiṣyadbhyām paṣiṣyadbhyaḥ
Ablativepaṣiṣyataḥ paṣiṣyadbhyām paṣiṣyadbhyaḥ
Genitivepaṣiṣyataḥ paṣiṣyatoḥ paṣiṣyatām
Locativepaṣiṣyati paṣiṣyatoḥ paṣiṣyatsu

Adverb -paṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria