Declension table of ?paṣṭavatī

Deva

FeminineSingularDualPlural
Nominativepaṣṭavatī paṣṭavatyau paṣṭavatyaḥ
Vocativepaṣṭavati paṣṭavatyau paṣṭavatyaḥ
Accusativepaṣṭavatīm paṣṭavatyau paṣṭavatīḥ
Instrumentalpaṣṭavatyā paṣṭavatībhyām paṣṭavatībhiḥ
Dativepaṣṭavatyai paṣṭavatībhyām paṣṭavatībhyaḥ
Ablativepaṣṭavatyāḥ paṣṭavatībhyām paṣṭavatībhyaḥ
Genitivepaṣṭavatyāḥ paṣṭavatyoḥ paṣṭavatīnām
Locativepaṣṭavatyām paṣṭavatyoḥ paṣṭavatīṣu

Compound paṣṭavati - paṣṭavatī -

Adverb -paṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria