Declension table of ?paṣamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṣamāṇaḥ paṣamāṇau paṣamāṇāḥ
Vocativepaṣamāṇa paṣamāṇau paṣamāṇāḥ
Accusativepaṣamāṇam paṣamāṇau paṣamāṇān
Instrumentalpaṣamāṇena paṣamāṇābhyām paṣamāṇaiḥ paṣamāṇebhiḥ
Dativepaṣamāṇāya paṣamāṇābhyām paṣamāṇebhyaḥ
Ablativepaṣamāṇāt paṣamāṇābhyām paṣamāṇebhyaḥ
Genitivepaṣamāṇasya paṣamāṇayoḥ paṣamāṇānām
Locativepaṣamāṇe paṣamāṇayoḥ paṣamāṇeṣu

Compound paṣamāṇa -

Adverb -paṣamāṇam -paṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria