Declension table of ?paṣamāṇa

Deva

NeuterSingularDualPlural
Nominativepaṣamāṇam paṣamāṇe paṣamāṇāni
Vocativepaṣamāṇa paṣamāṇe paṣamāṇāni
Accusativepaṣamāṇam paṣamāṇe paṣamāṇāni
Instrumentalpaṣamāṇena paṣamāṇābhyām paṣamāṇaiḥ
Dativepaṣamāṇāya paṣamāṇābhyām paṣamāṇebhyaḥ
Ablativepaṣamāṇāt paṣamāṇābhyām paṣamāṇebhyaḥ
Genitivepaṣamāṇasya paṣamāṇayoḥ paṣamāṇānām
Locativepaṣamāṇe paṣamāṇayoḥ paṣamāṇeṣu

Compound paṣamāṇa -

Adverb -paṣamāṇam -paṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria