Declension table of ?paṣṭa

Deva

MasculineSingularDualPlural
Nominativepaṣṭaḥ paṣṭau paṣṭāḥ
Vocativepaṣṭa paṣṭau paṣṭāḥ
Accusativepaṣṭam paṣṭau paṣṭān
Instrumentalpaṣṭena paṣṭābhyām paṣṭaiḥ paṣṭebhiḥ
Dativepaṣṭāya paṣṭābhyām paṣṭebhyaḥ
Ablativepaṣṭāt paṣṭābhyām paṣṭebhyaḥ
Genitivepaṣṭasya paṣṭayoḥ paṣṭānām
Locativepaṣṭe paṣṭayoḥ paṣṭeṣu

Compound paṣṭa -

Adverb -paṣṭam -paṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria