Declension table of ?paṣitavya

Deva

MasculineSingularDualPlural
Nominativepaṣitavyaḥ paṣitavyau paṣitavyāḥ
Vocativepaṣitavya paṣitavyau paṣitavyāḥ
Accusativepaṣitavyam paṣitavyau paṣitavyān
Instrumentalpaṣitavyena paṣitavyābhyām paṣitavyaiḥ paṣitavyebhiḥ
Dativepaṣitavyāya paṣitavyābhyām paṣitavyebhyaḥ
Ablativepaṣitavyāt paṣitavyābhyām paṣitavyebhyaḥ
Genitivepaṣitavyasya paṣitavyayoḥ paṣitavyānām
Locativepaṣitavye paṣitavyayoḥ paṣitavyeṣu

Compound paṣitavya -

Adverb -paṣitavyam -paṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria