Declension table of ?paṣṭavat

Deva

MasculineSingularDualPlural
Nominativepaṣṭavān paṣṭavantau paṣṭavantaḥ
Vocativepaṣṭavan paṣṭavantau paṣṭavantaḥ
Accusativepaṣṭavantam paṣṭavantau paṣṭavataḥ
Instrumentalpaṣṭavatā paṣṭavadbhyām paṣṭavadbhiḥ
Dativepaṣṭavate paṣṭavadbhyām paṣṭavadbhyaḥ
Ablativepaṣṭavataḥ paṣṭavadbhyām paṣṭavadbhyaḥ
Genitivepaṣṭavataḥ paṣṭavatoḥ paṣṭavatām
Locativepaṣṭavati paṣṭavatoḥ paṣṭavatsu

Compound paṣṭavat -

Adverb -paṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria