Conjugation tables of ?oj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstojāmi ojāvaḥ ojāmaḥ
Secondojasi ojathaḥ ojatha
Thirdojati ojataḥ ojanti


MiddleSingularDualPlural
Firstoje ojāvahe ojāmahe
Secondojase ojethe ojadhve
Thirdojate ojete ojante


PassiveSingularDualPlural
Firstojye ojyāvahe ojyāmahe
Secondojyase ojyethe ojyadhve
Thirdojyate ojyete ojyante


Imperfect

ActiveSingularDualPlural
Firstaujam aujāva aujāma
Secondaujaḥ aujatam aujata
Thirdaujat aujatām aujan


MiddleSingularDualPlural
Firstauje aujāvahi aujāmahi
Secondaujathāḥ aujethām aujadhvam
Thirdaujata aujetām aujanta


PassiveSingularDualPlural
Firstaujye aujyāvahi aujyāmahi
Secondaujyathāḥ aujyethām aujyadhvam
Thirdaujyata aujyetām aujyanta


Optative

ActiveSingularDualPlural
Firstojeyam ojeva ojema
Secondojeḥ ojetam ojeta
Thirdojet ojetām ojeyuḥ


MiddleSingularDualPlural
Firstojeya ojevahi ojemahi
Secondojethāḥ ojeyāthām ojedhvam
Thirdojeta ojeyātām ojeran


PassiveSingularDualPlural
Firstojyeya ojyevahi ojyemahi
Secondojyethāḥ ojyeyāthām ojyedhvam
Thirdojyeta ojyeyātām ojyeran


Imperative

ActiveSingularDualPlural
Firstojāni ojāva ojāma
Secondoja ojatam ojata
Thirdojatu ojatām ojantu


MiddleSingularDualPlural
Firstojai ojāvahai ojāmahai
Secondojasva ojethām ojadhvam
Thirdojatām ojetām ojantām


PassiveSingularDualPlural
Firstojyai ojyāvahai ojyāmahai
Secondojyasva ojyethām ojyadhvam
Thirdojyatām ojyetām ojyantām


Future

ActiveSingularDualPlural
Firstojiṣyāmi ojiṣyāvaḥ ojiṣyāmaḥ
Secondojiṣyasi ojiṣyathaḥ ojiṣyatha
Thirdojiṣyati ojiṣyataḥ ojiṣyanti


MiddleSingularDualPlural
Firstojiṣye ojiṣyāvahe ojiṣyāmahe
Secondojiṣyase ojiṣyethe ojiṣyadhve
Thirdojiṣyate ojiṣyete ojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstojitāsmi ojitāsvaḥ ojitāsmaḥ
Secondojitāsi ojitāsthaḥ ojitāstha
Thirdojitā ojitārau ojitāraḥ


Perfect

ActiveSingularDualPlural
Firstoja ojiva ojima
Secondojitha ojathuḥ oja
Thirdoja ojatuḥ ojuḥ


MiddleSingularDualPlural
Firstoje ojivahe ojimahe
Secondojiṣe ojāthe ojidhve
Thirdoje ojāte ojire


Benedictive

ActiveSingularDualPlural
Firstojyāsam ojyāsva ojyāsma
Secondojyāḥ ojyāstam ojyāsta
Thirdojyāt ojyāstām ojyāsuḥ

Participles

Past Passive Participle
okta m. n. oktā f.

Past Active Participle
oktavat m. n. oktavatī f.

Present Active Participle
ojat m. n. ojantī f.

Present Middle Participle
ojamāna m. n. ojamānā f.

Present Passive Participle
ojyamāna m. n. ojyamānā f.

Future Active Participle
ojiṣyat m. n. ojiṣyantī f.

Future Middle Participle
ojiṣyamāṇa m. n. ojiṣyamāṇā f.

Future Passive Participle
ojitavya m. n. ojitavyā f.

Future Passive Participle
ogya m. n. ogyā f.

Future Passive Participle
ojanīya m. n. ojanīyā f.

Perfect Active Participle
ojivas m. n. ojuṣī f.

Perfect Middle Participle
ojāna m. n. ojānā f.

Indeclinable forms

Infinitive
ojitum

Absolutive
oktvā

Absolutive
-ojya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria