Declension table of ?ojantī

Deva

FeminineSingularDualPlural
Nominativeojantī ojantyau ojantyaḥ
Vocativeojanti ojantyau ojantyaḥ
Accusativeojantīm ojantyau ojantīḥ
Instrumentalojantyā ojantībhyām ojantībhiḥ
Dativeojantyai ojantībhyām ojantībhyaḥ
Ablativeojantyāḥ ojantībhyām ojantībhyaḥ
Genitiveojantyāḥ ojantyoḥ ojantīnām
Locativeojantyām ojantyoḥ ojantīṣu

Compound ojanti - ojantī -

Adverb -ojanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria