Declension table of ?ojyamāna

Deva

NeuterSingularDualPlural
Nominativeojyamānam ojyamāne ojyamānāni
Vocativeojyamāna ojyamāne ojyamānāni
Accusativeojyamānam ojyamāne ojyamānāni
Instrumentalojyamānena ojyamānābhyām ojyamānaiḥ
Dativeojyamānāya ojyamānābhyām ojyamānebhyaḥ
Ablativeojyamānāt ojyamānābhyām ojyamānebhyaḥ
Genitiveojyamānasya ojyamānayoḥ ojyamānānām
Locativeojyamāne ojyamānayoḥ ojyamāneṣu

Compound ojyamāna -

Adverb -ojyamānam -ojyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria