Declension table of ?ojanīya

Deva

MasculineSingularDualPlural
Nominativeojanīyaḥ ojanīyau ojanīyāḥ
Vocativeojanīya ojanīyau ojanīyāḥ
Accusativeojanīyam ojanīyau ojanīyān
Instrumentalojanīyena ojanīyābhyām ojanīyaiḥ ojanīyebhiḥ
Dativeojanīyāya ojanīyābhyām ojanīyebhyaḥ
Ablativeojanīyāt ojanīyābhyām ojanīyebhyaḥ
Genitiveojanīyasya ojanīyayoḥ ojanīyānām
Locativeojanīye ojanīyayoḥ ojanīyeṣu

Compound ojanīya -

Adverb -ojanīyam -ojanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria