Declension table of ?ojuṣī

Deva

FeminineSingularDualPlural
Nominativeojuṣī ojuṣyau ojuṣyaḥ
Vocativeojuṣi ojuṣyau ojuṣyaḥ
Accusativeojuṣīm ojuṣyau ojuṣīḥ
Instrumentalojuṣyā ojuṣībhyām ojuṣībhiḥ
Dativeojuṣyai ojuṣībhyām ojuṣībhyaḥ
Ablativeojuṣyāḥ ojuṣībhyām ojuṣībhyaḥ
Genitiveojuṣyāḥ ojuṣyoḥ ojuṣīṇām
Locativeojuṣyām ojuṣyoḥ ojuṣīṣu

Compound ojuṣi - ojuṣī -

Adverb -ojuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria