Declension table of ?ojat

Deva

MasculineSingularDualPlural
Nominativeojan ojantau ojantaḥ
Vocativeojan ojantau ojantaḥ
Accusativeojantam ojantau ojataḥ
Instrumentalojatā ojadbhyām ojadbhiḥ
Dativeojate ojadbhyām ojadbhyaḥ
Ablativeojataḥ ojadbhyām ojadbhyaḥ
Genitiveojataḥ ojatoḥ ojatām
Locativeojati ojatoḥ ojatsu

Compound ojat -

Adverb -ojantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria