Declension table of ?ojyamānā

Deva

FeminineSingularDualPlural
Nominativeojyamānā ojyamāne ojyamānāḥ
Vocativeojyamāne ojyamāne ojyamānāḥ
Accusativeojyamānām ojyamāne ojyamānāḥ
Instrumentalojyamānayā ojyamānābhyām ojyamānābhiḥ
Dativeojyamānāyai ojyamānābhyām ojyamānābhyaḥ
Ablativeojyamānāyāḥ ojyamānābhyām ojyamānābhyaḥ
Genitiveojyamānāyāḥ ojyamānayoḥ ojyamānānām
Locativeojyamānāyām ojyamānayoḥ ojyamānāsu

Adverb -ojyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria