Declension table of ?ojiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeojiṣyamāṇaḥ ojiṣyamāṇau ojiṣyamāṇāḥ
Vocativeojiṣyamāṇa ojiṣyamāṇau ojiṣyamāṇāḥ
Accusativeojiṣyamāṇam ojiṣyamāṇau ojiṣyamāṇān
Instrumentalojiṣyamāṇena ojiṣyamāṇābhyām ojiṣyamāṇaiḥ ojiṣyamāṇebhiḥ
Dativeojiṣyamāṇāya ojiṣyamāṇābhyām ojiṣyamāṇebhyaḥ
Ablativeojiṣyamāṇāt ojiṣyamāṇābhyām ojiṣyamāṇebhyaḥ
Genitiveojiṣyamāṇasya ojiṣyamāṇayoḥ ojiṣyamāṇānām
Locativeojiṣyamāṇe ojiṣyamāṇayoḥ ojiṣyamāṇeṣu

Compound ojiṣyamāṇa -

Adverb -ojiṣyamāṇam -ojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria