Declension table of ?ojiṣyantī

Deva

FeminineSingularDualPlural
Nominativeojiṣyantī ojiṣyantyau ojiṣyantyaḥ
Vocativeojiṣyanti ojiṣyantyau ojiṣyantyaḥ
Accusativeojiṣyantīm ojiṣyantyau ojiṣyantīḥ
Instrumentalojiṣyantyā ojiṣyantībhyām ojiṣyantībhiḥ
Dativeojiṣyantyai ojiṣyantībhyām ojiṣyantībhyaḥ
Ablativeojiṣyantyāḥ ojiṣyantībhyām ojiṣyantībhyaḥ
Genitiveojiṣyantyāḥ ojiṣyantyoḥ ojiṣyantīnām
Locativeojiṣyantyām ojiṣyantyoḥ ojiṣyantīṣu

Compound ojiṣyanti - ojiṣyantī -

Adverb -ojiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria