Declension table of ?ojivas

Deva

NeuterSingularDualPlural
Nominativeojivat ojuṣī ojivāṃsi
Vocativeojivat ojuṣī ojivāṃsi
Accusativeojivat ojuṣī ojivāṃsi
Instrumentalojuṣā ojivadbhyām ojivadbhiḥ
Dativeojuṣe ojivadbhyām ojivadbhyaḥ
Ablativeojuṣaḥ ojivadbhyām ojivadbhyaḥ
Genitiveojuṣaḥ ojuṣoḥ ojuṣām
Locativeojuṣi ojuṣoḥ ojivatsu

Compound ojivat -

Adverb -ojivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria