Declension table of ?ojiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeojiṣyamāṇā ojiṣyamāṇe ojiṣyamāṇāḥ
Vocativeojiṣyamāṇe ojiṣyamāṇe ojiṣyamāṇāḥ
Accusativeojiṣyamāṇām ojiṣyamāṇe ojiṣyamāṇāḥ
Instrumentalojiṣyamāṇayā ojiṣyamāṇābhyām ojiṣyamāṇābhiḥ
Dativeojiṣyamāṇāyai ojiṣyamāṇābhyām ojiṣyamāṇābhyaḥ
Ablativeojiṣyamāṇāyāḥ ojiṣyamāṇābhyām ojiṣyamāṇābhyaḥ
Genitiveojiṣyamāṇāyāḥ ojiṣyamāṇayoḥ ojiṣyamāṇānām
Locativeojiṣyamāṇāyām ojiṣyamāṇayoḥ ojiṣyamāṇāsu

Adverb -ojiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria